Click button to show/hide sanskrit sentences
Sanskrit
Transliteration
Meaning
अज्ञ
ajña
ignorant
अत्र
atra
here / in this place
अत्र आगच्छ
atra āgaccha
Come here.
अत्र उपविश
atra upaviśa
Sit here.
सः अत्र नास्ति
saḥ atra nāsti
He is not here.
किं अत्र आगमनम्?
kiṃ atra āgamanam?
What made you come here?
अत्र विश्रामं कुरु
atra viśrāmaṃ kuru
Take rest here!
अये अत्र आगच्छतु!
aye atra āgacchatu!
Hey, come here.
अत्र वायुः सुष्ठु वाति
atra vāyuḥ suṣṭhu vāti
Nice breeze here.
तं अत्र आगन्तुं सूचयतु
taṃ atra āgantuṃ sūcayatu
Ask him to come here.
अतः
ataḥ
therefore / so / hence
अतः परम्
ataḥ param
from now on / from then on
अथ
atha
now
अन्ते
ante
in the end
अस्य अनुच्छेदस्य अन्ते समापयामः
asya anucchedasya ante samāpayāmaḥ
Let us stop at the end of this paragraph.
अन्ते मौखिकपरीक्षा एका भविष्यति |
ante maukhikaparīkṣā ekā bhaviṣyati |
There will be an oral exam in the end.
मार्गस्य अन्ते एकः आपणः अस्ति |
mārgasya ante ekaḥ āpaṇaḥ asti |
There's a store at the end of the street.
अन्ते अहं लोकयाने गन्तुं निर्णयं कृतवान् |
ante ahaṃ lokayāne gantuṃ nirṇayaṃ kṛtavān |
In the end I decided to go by bus.
तानि सर्वाणि एकः युवकः एव अन्ते कृतवान् |
tāni sarvāṇi ekaḥ yuvakaḥ eva ante kṛtavān |
In the end it was just a teenage boy who did all that!
मेलनस्य अनन्तरम् अन्ते कोऽपि न सन्तुष्टः |
melanasya anantaram ante ko'pi na santuṣṭaḥ |
In the end, no one was happy after the meeting.
अन्वय
anvaya
logical connection of words / syntax / connection / succession
कदा आरभ्य अन्वयः?
kadā ārabhya anvayaḥ?
When does it come into effect?
अनन्तर
anantara
afterwards
अनन्तरदिनम् { अनतरम् - दिनम् }
anantaradinam { anataram - dinam}
next day
भवती अनन्तरं उपविशतु
bhavatī anantaraṃ upaviśatu
You sit down a little later.
अस्मिन् विषये अनन्तरं वदामि
asmin viṣaye anantaraṃ vadāmi
I'll tell you about it later
इदानीं मास्तु, अनन्तरं ददामि
idānīṃ māstu, anantaraṃ dadāmi
Not now, I will give it to you later.
कुत्रापि स्थापयति, अनन्तरं मां पृच्छति
kutrāpi sthāpayati, anantaraṃ māṃ pṛcchati
You put it somewhere and later you are asking me!
अनयोः
anayoḥ
of these two
अनवरतम्
anavaratam
incessantly
अनार्यजुष्ट
anāryajuṣṭa
or possessed by non-Aryas
अनीक
anīka
army / chief
अनील
anīla
white
अनुग्राहक
anugrāhaka
kind
अपर्याप्त
aparyāpta
unbounded / insufficient
अपाय
apāya
danger
अयम् { इदम् }
ayam {idam}
this
अल्पेन
alpena
for little / cheap
अवाप्य
avāpya
having obtained
अर्हति
arhati
deserve / be able
एवं भवितुम् अर्हति
evaṃ bhavitum arhati
This is O.K. / all right.
भवान् एवं कर्तुं अर्हति वा?
bhavān evaṃ kartuṃ arhati vā?
Can you do this?
अशोच्य
aśocya
not to be deplored
अस्मदीय
asmadīya
our
अस्माकम्
asmākam
our
इयम् अस्माकं घटी
iyam asmākaṃ ghaṭī
This is our clock.
एतत् अस्माकं धनं न
etat asmākaṃ dhanaṃ na
This is not our money.
पुनः अस्माकं मिलनं कदा?
punaḥ asmākaṃ milanaṃ kadā?
When shall we meet again?
अग्रिमं स्थानकं अस्माकं वा?
agrimaṃ sthānakaṃ asmākaṃ vā?
Is the next station ours?
अहो
aho
Ah [implying joyful or painful surprise]
आकाङ्क्ष्य
ākāṅkṣya
desirable
आगमापायिन्
āgamāpāyin
coming and going / transient
आततायिन्
ātatāyin
one whose bow is drawn to take another's life
आद्य
ādya
immediately preceding / first
आदौ
ādau
initially / at the beginning
आनीय
ānīya
having brought / bringing
आसम्
āsam
I was
एत्य
etya
having come near
एव
eva
really
अत एव
ata eva
for this very reason
एवम् एव
evam eva
just
सत्यम् एव
satyam eva
indeed
किञ्चित् एव
kiñcit eva
A little.
अद्य एव वा?
adya eva vā?
Is it today?
इदानीम् एव वा?
idānīm eva vā?
Is it going to be now?
उत्पत्ति
utpatti
production / birth
उत्सन्न
utsanna
destroyed / in ruins
उत्साद
utsāda
vanishing
उभय
ubhaya
in both ways
उभौ
ubhau
both
तौ उभौ
tau ubhau
they both
अहम् उभौ इष्टवती |
aham ubhau iṣṭavatī
I loved them both.
क्रमात्
kramāt
gradually
क्रियमाण
kriyamāṇa
being done
कल्पते
kalpate
consider as
कलेवर
kalevara
body
क्लैब्य
klaibya
cowardice
कतर
katara
which of the two?
करोति
karoti
do
रोदनं करोति
rodanaṃ karoti
cry
निश्चयं करोति
niścayaṃ karoti
decide
कलहं करोति
kalahaṃ karoti
quarrel
कश्चिद्
kaścid
someone
कश्मलमय
kaśmalamaya
filled with or producing distress of mind
रोदनं करोति
rodanaṃ karoti
cry
काङ्क्षा
kāṅkṣā
desire
कार्पण्य
kārpaṇya
weakness / poverty
कारित
kārita
caused to be made or done
किं वृत्तम्?
kiṃ vṛttam?
What is the news?
कुतस्त्य
kutastya
coming from where?
केचन
kecan
some
केचन न समर्थाः
kecana na samarthāḥ
Some are not efficient
केचन जनाः स्वार्थिनः
kecana janāḥ svārthinaḥ
Some people are selfish
तस्य केचन दुर्गुणाः सन्ति |
tasya kecana durguṇāḥ santi
He has some very bad habits.
कोटि
koṭi
highest point
कौमार
kaumāra
adolescence / youth
कृत्स्न
kṛtsna
all / whole
खलु
khalu
verily / Is it not ?
न खलु
na khalu
not at all / I hope not
पीडयति न खलु?
pīḍayati na khalu?
It doesnt hurt, does it?
भवती तम् इच्छति खलु?
bhavatī tam icchati khalu?
You like him, dont you?
भवान् तं न पृष्टवान् खलु ?
bhavān taṃ na pṛṣṭavān khalu ?
You didnt ask him, did you?
गच्छति
gacchati
he / she / it goes
गतासु
gatāsu
dead
गरीयस्
garīyas
more precious or valuable
गीयते
gīyate
be sung or praised in song
गोमुख
gomukha
kind of musical instrument
गूढार्थ
gūḍhārtha
hidden or mystic sense / having a hidden meaning
गृहीत
gṛhīta
seized / caught
भवान् अन्यथा गृहीतवान्
bhavān anyathā gṛhītavān
You have mistaken me.
अहं अन्यद् उक्तवान्, भवान् अन्यद् गृहीतवान्
ahaṃ anyad uktavān, bhavān anyad gṛhītavān
I told you one thing. You understood it differently.
शालायां बीजगणितम् अहं सम्यक् न गृहीतवती
śālāyāṃ bījagaṇitam ahaṃ samyak na gṛhītavatī
In school I(f) did not learn algebra well.
ह्यः अत्र एकः धीवरः एकं स्थूलं मीनं गृहीतवान् |
hyaḥ atra ekaḥ dhīvaraḥ ekaṃ sthūlaṃ mīnaṃ gṛhītavān
Yesterday one fisherman caught a very big fish here.
सा मां प्रति कन्दुकं क्षिप्तवती अहं तत् गृहीतवती च |
sā māṃ prati kandukaṃ kṣiptavatī ahaṃ tat gṛhītavatī ca
She threw a ball at me and I caught it.
सा पृष्ठतः पतितवती | किन्तु सः समये तां गृहीतवान् |
sā pṛṣṭhataḥ patitavatī | kintu saḥ samaye tāṃ gṛhītavān |
She fell backwards but he caught her in time.
घ्न
ghna
striking with / killing
घोष
ghoṣa
sound
चमू
camū
army or division of an army
चाप
cāpa
bow
चिर
cira
long [time]
ज्ञेय
jñeya
to be known
जनाधिप
janādhipa
king
जय्य
jayya
to be conquered or gained
जयति
jayati
win / be victorious
जरा
jarā
age
न जातु
na jātu
never
जायते
jāyate
take place / happen
जिजीविषा
jijīviṣā
desire to live
जित
jita
won
जेतुकाम
jetukāma
desirous of victory
त्यक्त्वा
tyaktvā
having abandoned
अहं गृहे एव त्यक्त्वा आगतवान्
ahaṃ gṛhe eva tyaktvā āgatavān
I have left it at home.
दूरवाणीं त्यक्त्वा कार्यं करोतु कृपया |
dūravāṇīṃ tyaktvā kāryaṃ karotu kṛpayā
Can you get to work, instead of being on the phone?
माम् एकान्तं त्यक्त्वा झटिति निर्गच्छतु |
mām ekāntaṃ tyaktvā jhaṭiti nirgacchatu
Just go away and leave me alone!
स्नेहितं तं त्यक्त्वा सा अन्येन सह अस्ति |
snehitaṃ taṃ tyaktvā sā anyena saha asti
She's finished with that boyfriend and found herself another one.
सः मुख्यद्वारं त्यक्त्वा पृष्ठद्वारेण निर्गतवान् |
saḥ mukhyadvāraṃ tyaktvā pṛṣṭhadvāreṇa nirgatavān
He avoided the main exit and took the back exit.
त्यक्त { त्यज् }
tyakta { tyaj }
abandoned
धूमपानं गतवर्षे एव अहं त्यक्तवान्
dhūmapānaṃ gatavarṣe eva ahaṃ tyaktavān
I gave up smoking last year.
मया मद्यपानं त्यक्तव्यम् इति मम वैद्यः वदति स्म |
mayā madyapānaṃ tyaktavyam iti mama vaidyaḥ vadati sma
My doctor was saying that I should give up alcoholic drinks.
भवतः गृहे मम दूरवाणीं त्यक्तवती इति चिन्तयामि |
bhavataḥ gṛhe mama dūravāṇīṃ tyaktavatī iti cintayāmi
I think I left my cell phone at your house.
त्राण
trāṇa
protection / shelter
तत्त्व
tattva
true principle
ततम
tatama
that one
ततः
tataḥ
therefore
तथात्व
tathātva
such a state of things / such a condition / being so
तथापि
tathāpi
then / yet / nevertheless
तथापि नूतनं इव प्रतिभाति
tathāpi nūtanaṃ iva pratibhāti
Still it appears to be new.
दशवारं पठितवान्, तथापि न स्मरामि
daśavāraṃ paṭhitavān, tathāpi na smarāmi
I read it ten times, even then I do not remember.
तस्याः नेत्रौ निमीलितौ | तथाऽपि सा न निद्राति इति अहं ज्ञातवती
tasyāḥ netrau nimīlitau | tathā'pi sā na nidrāti iti ahaṃ jñātavatī
Her eyes were closed but I knew she was not asleep.
तद्विद्
tadvid
knowing that
तदन्य
tadanya
other than that
तदा
tadā
then / at that time
तव
tava
yours
तव गृहे
tava gṛhe
in your house
तव मित्रम्
tava mitram
your friend
तव नाम किम्?
tava nāma kim?
What is your name?
एतत् सर्वं तव
etat sarvaṃ tava
It is all yours.
तस्मिन्
tasmin
in that
तस्मिन् अहं किमपि न वदामि |
tasmin ahaṃ kimapi na vadāmi
I do not want to say anything in that regard.
तस्मिन् मम विश्वासः अस्ति |
tasmin mama viśvāsaḥ asti
I believe him.
तस्याः
tasyāḥ
her
तस्याः वेला न आसीत्
tasyāḥ velā na āsīt
She did not have time.
तस्याः पतिः कुत्र वर्तते ?
tasyāḥ patiḥ kutra vartate ?
Where is her husband ?
तस्याः आह्वानं मया न श्रुतम्
tasyāḥ āhvānaṃ mayā na śrutam
Her calling [me] was not heard by me. / I did not hear her calling me.
तात्पर्य
tātparya
sense / meant
तावद्
tāvad
during that time / meanwhile
तावन्त
tāvanta
so much
एतस्मिन् स्तरे तावन्तः वर्गाः न सन्ति
etasmin stare tāvantaḥ vargāḥ na santi
There are not that many classrooms in that floor.
तुमुल
tumula
violent
तूष्णीं
tūṣṇīṃ
silently
तूष्णीं भोजनं करोति वा?
tūṣṇīṃ bhojanaṃ karoti vā?
Will you eat without comments?
पिता अस्ति, तूष्णीं उपविशन्तु
pitā asti, tūṣṇīṃ upaviśantu
Daddy is in, be quiet.
बालकाः बालिकाः च ! सर्वे तूष्णीं तिष्ठन्तु |
bālakāḥ bālikāḥ ca ! sarve tūṣṇīṃ tiṣṭhantu
All right, boys and girls, quiet now!
अस्तु | छात्राः तूष्णीं भवन्तु | भवतां पुस्तकानि उद्घाटयन्तु |
astu | chātrāḥ tūṣṇīṃ bhavantu | bhavatāṃ pustakāni udghāṭayantu |
Okay, class, settle down and open your books.
दशाविशेष
daśāviśeṣa
any particular state
दाध्मायते { धम् }
dādhmāyate { dham}
vigorously blowing or kindling
दारयते { दॄ }
dārayate { dṝ}
scatter
दृष्ट्वा
dṛṣṭvā
having seen
दृष्ट्वा चकित
dṛṣṭvā cakita
shy
मार्गम् उभयतः दृष्ट्वा प्रतिपक्षं गच्छतु |
mārgam ubhayataḥ dṛṣṭvā pratipakṣaṃ gacchatu
Look both ways before crossing (the street).
तौ परस्परम् अभिमुखं दृष्ट्वा हसन्तौ आस्ताम् |
tau parasparam abhimukhaṃ dṛṣṭvā hasantau āstām
They kept looking at each other and smiling.
तस्मिन् स्थाने एकां महिलां दृष्ट्वा अहं सन्तुष्टः |
tasmin sthāne ekāṃ mahilāṃ dṛṣṭvā ahaṃ santuṣṭaḥ
I am pleased to see a woman in that position.
अद्य बालानां नाटकं दृष्ट्वा सन्तोषम् अहम् अनुभूतवती |
adya bālānāṃ nāṭakaṃ dṛṣṭvā santoṣam aham anubhūtavatī
I really enjoyed that children's play today.
धार्तराष्ट्र
dhārtarāṣṭra
kuru / son of dhṛtarāṣṭra
धिया
dhiyā
by intelligence / by thought
धीमत्
dhīmat
learned
धीर
dhīra
brave / strong
न्याय्य
nyāyya
usual / regular
ननु
nanu
indeed / no doubt
नरकायते
narakāyate
resemble or be similar to hell
नरपुङ्गव
narapuṅgava
excellent hero / man-bull
नवत्व
navatva
newness / novelty
नान्तरीयक
nāntarīyaka
not external / contained or inherent in
नित्य
nitya
eternal
नित्यस्थ
nityastha
always abiding in
नित्योदित
nityodita
risen by itself
निधि
nidhi
treasure / fund
निमित्त
nimitta
omen / cause
निमित्तत्व
nimittatva
state of being a cause / instrumentality / causality
निर्मूल
nirmūla
rootless / baseless
निरुपाख्य
nirupākhya
unreal
निवृत्त
nivṛtta
having renounced or given up
नेम
nema
time
नैक
naika
not alone / various / numerous
नैव { न एव }
naiva { na eva}
not at all / hardly
नैव, चिन्ता नास्ति
naiva, cintā nāsti
No, no trouble / botheration.
नैव, सर्वे विभक्ताः
naiva, sarve vibhaktāḥ
No, we live separately.
नैव, इदानीमपि एकाकी
naiva, idānīmapi ekākī
No, still a bachelor.
नैव, गतवर्षे एव क्रीतवती
naiva, gatavarṣe eva krītavatī
No, it was bought last year.
नैव, तत्र विवादः एव नास्ति
naiva, tatra vivādaḥ eva nāsti
No, there is no haggling at all.
नैव, अत्रैव सञ्चरामि किल!
naiva, atraiva sañcarāmi kila!
No, I have been moving about right here!
प्रकाशक
prakāśaka
discoverer / making clear
प्रगीत
pragīta
sing-song or drawling recitation / one who has begun to sing
प्रज्ञावत्
prajñāvat
wise / intelligent
प्रतिक्षणम्
pratikṣaṇam
every moment
प्रतिभेद
pratibheda
dividing
प्रतीकार
pratīkāra
revenge
प्रथित
prathita
published / known / spread
प्रदर्शयति
pradarśayati
show / describe/ teach / explain
प्रदुष्यति
praduṣyati
commit an offence against / become faithless
प्रपन्न
prapanna
surrendered
प्रपश्यमान
prapaśyamāna
intelligent
प्रमेय
prameya
measurable
प्रविभाग
pravibhāga
separation / portion / part
प्रविष्ट
praviṣṭa
having entered
प्रस्ताव
prastāva
proposal / introduction
प्रसङ्ग
prasaṅga
occasion / context
पणव
paṇava
small drum or a kind of cymbal / kind of metre
परतन्त्र
paratantra
be slave of another
परन्तप
parantapa
destroying foes
परस्पर
paraspara
mutual / each other
तौ परस्परम् अभिमुखं दृष्ट्वा हसन्तौ आस्ताम् |
tau parasparam abhimukhaṃ dṛṣṭvā hasantau āstām
They kept looking at each other and smiling.
गृहे सहोदरौ सदा परस्परं विवादं कुर्वन्तौ आस्ताम् |
gṛhe sahodarau sadā parasparaṃ vivādaṃ kurvantau āstām
The brothers were always arguing with each other when they were home.
अङ्किता तस्याः प्रबन्धिका च परस्परं सम्यक् न व्यवहरतः |
aṅkitā tasyāḥ prabandhikā ca parasparaṃ samyak na vyavaharataḥ
Ankita and her boss are not getting along well.
प्राक्तन
prāktana
prior / previous
प्रियचिकीर्षा
priyacikīrṣā
desire of doing a kindness to
प्रहसन
prahasana
sarcasm / satire
परिगण
parigaṇa
house
परिदह्यते
paridahyate
burnt
परिपोषयति
paripoṣayati
nourish
परिशुष्यति
pariśuṣyati
wither
पुरतः
purataḥ
in front / in front of
पश्यति { दृश् }
paśyati { dṛś}
view / see / examine
वैद्यं पश्यतु
vaidyaṃ paśyatu
Consult a doctor.
आकाशं पश्य
ākāśaṃ paśya
look at the sky
अस्य रुचिं पश्यतु
asya ruciṃ paśyatu
Taste this, please.
अस्तु, पुनः पश्यामः
astu, punaḥ paśyāmaḥ
OK. Let us meet again.
पुनः कदाचित् पश्यामि
punaḥ kadācit paśyāmi
Meet you again.
मम द्विचक्रिकां पश्य
mama dvicakrikāṃ paśya
Look at my bicycle!
पातक
pātaka
crime
पूजार्ह
pūjārha
respectable / worthy of reverence or honour
पृथगर्थ
pṛthagartha
having separate or distinct meanings
ब्रवीति
bravīti
speak
भगवत्
bhagavat
glorious / prosperous / holy
भवित
bhavita
been
भागिनः
bhāginaḥ
participants
भाव
bhāva
spirit / sentiment / emotion
भास्वत्
bhāsvat
sun / luminous
भूय
bhūya
being / becoming
भूयसा
bhūyasā
in a high degree / exceedingly
भीर
bhīra
intimidating
म्रियते
mriyate
die
मन्यते
manyate
think
मय
maya
made of / consisting of
महती
mahatī
great
महती वृष्टिः
mahatī vṛṣṭiḥ
Heavy rain.
महति प्रत्यूषे
mahati pratyūṣe
early in the morning
महती पादवेदना
mahatī pādavedanā
Terrible leg pain.
महती घोरिका भोः महारावस्य
mahatī ghorikā bhoḥ mahārāvasya
This big fellow snores loudly.
भगवान् अस्मभ्यं महतीं शक्तिं दत्तवान् अस्ति |
sent. bhagavān asmabhyaṃ mahatīṃ śaktiṃ dattavān asti
The God has bestowed all of us with powerful energy.
महीक्षित्
mahīkṣit
earth-ruler / king
महेष्वास
maheṣvāsa
great archer
मुह्यति
muhyati
be bewildered or perplexed
यच्छ्रेष्ट
yacchreṣṭa
best possible
यत्र
yatra
wherever / in or to which place
यथाभागम्
yathābhāgam
each in his respective place or in the proper pleasure
यद्यपि
yadyapi
although / even though
यद्वा … यदि वा { वा }
yadvā … yadi vā { vā}
if … or if [or]
यस्त
yasta
entrusted
युयुत्सु
yuyutsu
wishing to fight
यावत्
yāvat
up to / until / as soon as
न यावत्
na yāvat
unless
अद्य यावत्
adya yāvat
until today
कार्यालयः अर्धघण्टां यावत् दूरे अस्ति |
kāryālayaḥ ardhaghaṇṭāṃ yāvat dūre asti
The office is a half-hour drive away.
विद्यालयः पञ्चनिमेषान् यावत् दूरम् अस्ति |
vidyālayaḥ pañcanimeṣān yāvat dūram asti
The high school is just five minutes away.
युधि
yudhi
battle / fighting
युयुधान
yuyudhāna
warrior
योद्धुकाम
yoddhukāma
wishing to fight
रथोपस्थ
rathopastha
seat of a chariots
राग
rāga
vehement desire of / passion
रोमहर्ष
romaharṣa
thrill
लय
laya
rest / death / destruction
व्यतिरिक्त
vyatirikta
withheld / with drawn / free from
व्यथयति
vyathayati
pain
व्यवसित
vyavasita
done / resolution
व्यावर्त
vyāvarta
separating
व्यूढ
vyūḍha
wide
व्यनुनादयति { व्यनुनद् }
vyanunādayati { vyanunad}
fill with noise or cries
वध्यघातक
vadhyaghātaka
executing criminals
विक्रान्त
vikrānta
strong / warrior
विजानीते
vijānīte
know
वितत
vitata
any stringed instrument / wide / far-spreading
विद्यते
vidyate
exist
विध्यात्मक
vidhyātmaka
consisting of a positive injunction
विनादयति { विनद् }
vinādayati { vinad}
fill with noise or cries
विनाशिन्
vināśin
undergoing transformation
विपर्यस्त
viparyasta
reversed / opposite / inverted
विभाव्यते
vibhāvyate
appear
विभेद
vibheda
separation / division
विरहित
virahita
separated / free from
विविच्यते
vivicyate
go asunder / separate
विश्रान्त
viśrānta
taking rest / stopped
विशारद
viśārada
skilled or proficient in
विष्ट
viṣṭa
filled or accompanied with
विषम
viṣama
dangerous / uneven
विषयता
viṣayatā
relation between an object and the knowledge of it
विसृज्य
visṛjya
to be sent out or let go / to be produced or effected
वेत्ति
vetti
know
वेपथु
vepathu
trembling / tremor
श्वशुर
śvaśura
father-in-law
श्वः आगन्तुं शक्नोति
śvaḥ āgantuṃ śaknoti
she can come tomorrow
शक्नोति
śaknoti
be able / can
श्वः आगन्तुं शक्नोति
śvaḥ āgantuṃ śaknoti
she can come tomorrow
अहं गन्तुं न शक्नोमि
ahaṃ gantuṃ na śaknomi
I cannot go.
भवान् एव कर्तुं शक्नोति |
bhavān eva kartuṃ śaknoti
You can do that yourself.
तरणं कर्तुम् अहं न शक्नोमि |
taraṇaṃ kartum ahaṃ na śaknomi
I do not know how to swim.
भवान् तानि उन्नेतुं शक्नोति वा ?
bhavān tāni unnetuṃ śaknoti vā ?
Can you lift it by yourself?
शक्य
śakya
possible
शस्ति
śasti
punishment / order / rule / proclaim
शीतोष्ण
śītoṣṇa
cold and hot
शीर्षक
śīrṣaka
title / verdict
शूर
śūra
brave man
शोच्य
śocya
regrettable / unfortunate
शोचित
śocita
worried
स्थित
sthita
standing / staying / existing
स्फुटयति
sphuṭayati
make clear or evident
स्यन्दन
syandana
war-chariot
स्याल
syāla
brother-in-law
स्वयम्
svayam
himself / oneself / itself / herself
स्वयमेव करोति वा?
svayameva karoti vā?
Do you do it yourself?
स्वयमेव करोति किम् ?
svayameva karoti kim ?
Do you do it yourself?
ते स्वयमेव पाकं कृतवन्तः|
te svayameva pākaṃ kṛtavantaḥ
They did the cooking themselves.
भवती स्वयमेव चोलं कल्पितवती वा?
bhavatī svayameva colaṃ kalpitavatī vā?
Did you make the dress yourself?
सः स्वयमेव गृहस्य निर्माणं कृतवान् |
saḥ svayameva gṛhasya nirmāṇaṃ kṛtavān |
He built the house all by himself.
दोषः अस्ति इति सा स्वयमेव अङ्ग्रीकृतवती |
doṣaḥ asti iti sā svayameva aṅgrīkṛtavatī |
She herself admitted that it was wrong.
संमित
saṃmita
symmetrical
संविग्न
saṃvigna
fallen into
संशय
saṃśaya
doubt
सञ्ज्ञार्थम्
sañjñārtham
for the sake of a sign
सङ्घट्ट
saṅghaṭṭa
rubbing or clashing together
सदसत्
sadasat
good and bad / real and unreal
सन्दिग्ध
sandigdha
ambiguous / doubtful about / uncertain
सम्मत
sammata
thought highly of
सम्मूढचेतस्
sammūḍhacetas
troubled or infatuated in mind
सम्यक्ता
samyaktā
rightness / correct manner
सम
sama
match
समर
samara
battle / war
समवेक्षते { समवेक्ष् }
samavekṣate { samavekṣ}
consider
समवेत
samaveta
united / assembled
समुच्च
samucca
high
समुद्यम
samudyama
endeavour / effort
समुपस्थित
samupasthita
ready for / arisen / appeared
सकल
sakala
total / entire
स्फुर
sphura
throb / quiver
स्फुरत्
sphurat
quivering / shaking / trembling
स्फुरण
sphuraṇa
twinkling / shining / flashing
समासतस्
samāsatas
concisely
सर्वज्ञ
sarvajña
omniscient / all-knowing
सर्वभाव
sarvabhāva
whole heart or soul / whole being or nature / complete satisfaction
सशर
sarvajña
omniscient / all-knowing
सहस्वत्
sahasvat
victorious
सार्थ
saśara
together with an arrow
सीदति
sīdati
despair
सुघोष
sughoṣa
pleasant sound or cry
सूचयति
sūcayati
express / reveal / suggest
संस्कृत भाषां पठितुं का संस्थां सूचयति भवान् ?
saṃskṛta bhāṣāṃ paṭhituṃ kā saṃsthāṃ sūcayati bhavān ?
Can you suggest an institution where I can learn Sanskrit ?
नगरसभायाः घटी नववादनम् इति सूचयति |
nagarasabhāyāḥ ghaṭī navavādanam iti sūcayati
The town hall clock says 9 o'clock.
क्षम्यताम् | भवान् स्थानकगमनार्थं मार्गं मां सूचयति वा?
kṣamyatām | bhavān sthānakagamanārthaṃ mārgaṃ māṃ sūcayati vā?
I'm sorry to bother you, but could you direct me to the station?
तत्र स्थितं चिह्नं पठितुम् अहं न शक्नोमि | किं सूचयति तत् ?
tatra sthitaṃ cihnaṃ paṭhitum ahaṃ na śaknomi | kiṃ sūcayati tat ?
I can't read that sign over there - what does it say?
सौक्ष्म्य
saukṣmya
fineness
हत्वा
hatvā
having been killed
हन्त
hanta
expressing wonder or sorrow
हन्ति
hanti
kill
हन्तुमनस्
hantumanas
intending to kill
हन्यते { हन् }
hanyate { han}
be struck or killed
हन्यमान
hanyamāna
being killed or slain
हनन
hanana
killing
हेतो
heto
for the sake of
क्षणे क्षणे
kṣaṇe kṣaṇe
every moment
क्षय
kṣaya
decay
क्षेमतर
kṣematara
greater happiness / more comfortable state

Meanings from Learnsanskrit